Изображения страниц
PDF
EPUB

(c) Account for the subjunctives esset, foret, daret. Give examples of ut, quo, and quominus, used with the subjunctive

(d.) In liquida aqua. Why not in liquidam aquam ? Give the rule for the government of in, sub, super, and subter.

(e.) Reminiscitur acta. Would any other case be allowable? Illustrate in sentences the government of verbs of remembering, reminding, and forgetting.

(f) Scan the first four lines, marking the length of the syllables.

5. Translate, and explain references:

(a) At gemini, nondum cœlestia sidera, fratres, Ambo conspicui, nive candidioribus ambo Vectabantur equis.

(b.)

Nec non onerosa, gravisque Pelias esse potest imbellibus hasta lacertis. (c.) Repulit Actorides, sub imagine tutus Achillis,

Troas ab arsuris cum defensore carinis.

(d.) Littera communis mediis pueroque viroque Inscripta est foliis; hæc nominis, illa querelæ.

SANSKRIT.

Examiner-PANDIT MAHESA CHANDRA Nyayaratna.
1. दुदोह गां स यज्ञाय शस्याय मघवा दिवम् ।
सम्पद्विनियेनाभौ दधतुर्भूवनद्वयम् ॥

a farqygae Caràr cfagån: 1
न किलानुययुस्तस्य राजानो ।

व्याष्टत्ता यत्परस्वेभ्यः श्रुतौ तस्करता स्थिता ॥

(5.) In what sense are दुदोह and अनुययुः used here ? Give their roots, and also the present tense, first person, and past participle () forms of each root.

(b) Give the meaning off here. Quote a few other passages from your text-book where this word occurs, and give its meaning in each case.

(c) Account for the dative (चतुर्थी) suffix in यज्ञाय. Give the etymology of यज्ञ.

(d.) Give the noun of which is an inflected form, and give also the accusative (), instrumental (), and locative (सप्तमी) cases of the noun.

(e.) Give the etymological meaning of

. What is Kali

dasa's meaning of the word as given in your text-book? Examine

this meaning grammatically.

(f) Explain the last line.

2. इत्यं व्रतं धारयतः प्रजार्थं समं महिष्या महनीयकीर्तेः ।
सप्त व्यती स्त्रिगुणानि तस्य दिनानि दीन। रणेोचितस्य ॥
चन्येद्युरात्मानुचरस्य भावं जिज्ञासमाना मुनिहोमधेनुः ।
गङ्गाप्रपातान्तविरूढशष्यं गै।रीगुरोर्गकरमाविवेश ॥
सा दुष्प्रधर्षा मनसापि हिंखैरित्यद्विशोभाप्रहितेक्षणेन ।
चलचिताभ्युत्पतना नृपेण प्रसह्य सिंहः किल तां चकर्ष ॥
तदीयमाक्रन्दितमार्त्तसाघोर्गुहा निबद्धप्रतिशब्ददीर्घम् ।
रश्मिष्विवादाय नगेन्द्रसक्तां निवर्त्तयामाम न्टपस्य दृष्टिम् ॥
Explain in Sanskrit the above sʻlokas, -

3. तदङ्गनिस्यन्दजलेन लोचने प्रमृज्य पुष्येन पुरस्कृतः भताम् ।
अतीन्द्रियेष्वप्युपपन्नदर्शनो बभूव भावेषु दिलीपनन्दनः ॥

(a.) Explain the samasas in the above.
(6.) What is meant by तदङ्गनिस्यन्दजलेन ?

(c.) Parse पुण्येन.

(d.) Explain grammatically the meanings of पुरस्कृत and दर्शन. (e) Account for the genitive (षष्ठी) suffix in सतां.

(f) If the prefix were to be removed from, how would the word stand? Give the grammatical rule that applies to the

case.

4. भङ्गापवर्ज्जितैस्तेषां शिरोभिः श्मश्रुलैर्महीम् ।

तस्तार सरघाव्याप्तैः स चोद्रपटलैरिव ॥

Explain the simile contained in the above, stating clearly the points of resemblance.

5. इत्यं द्विजेन द्विजराजकान्तिरावेदितो वेदविदां वरेण |

एनोनिष्टत्तेन्द्रियटत्तिरेनं जगाद भूयो जगदेकनाथः ॥

गुर्व्यर्थमर्थी श्रुतपारदृश्वा रघोः सकाशादनवाप्य कामम् ।
गतो वदान्यान्तरमित्ययं मे मा भूत् परीवाद नवावतारः ॥

(a) Derive इत्यं, पारदृश्वा, and कान्ति.

(b.) द्विज and अर्थ occur twice in the first and the third line respectively. Does each bear the same sense in both places? If not, give their different meanings and trace the derived meaning or meanings off to the radical meaning of the words.

(c.) Explain the samasas contained in the slokas.
(d.) Can एतं be substituted for एनं ? State your reason.
6. निसर्ग भिन्नास्यदमेकमंस्थमस्मिन् द्वयं श्री सरखती च ।

कान्त्या गिरा खून्टतया च योग्य त्वमेव कल्याणि तयेोस्तृतीया ॥ Render the above into prose order without changing any words, but supplying words where you may think any wanted.

7. उत्थापितः संयति रेणुरश्वैः मान्द्रीकृतः स्यन्दनवंशचक्रः । बिस्तारितः कुञ्जरकर्णतालैर्नैवक्रमेणोपरुरोध स्वर्य्यम् ॥ मत्स्यध्वजा वायुवशाद्विदीर्मुखैः प्रवृद्धध्वजिनी रजांसि । बभः पिवन्तः परमार्थमत्स्याः पर्य्यविलानीव नवोदकानि ॥ रथेो रथाङ्गध्वनिना विजज्ञे विलोलघण्टाक्वणितेन नागः । स्वभर्तृनामग्रहणाद्भव सान्द्रे रजस्यात्मपरावबोधः ॥ चाष्टष्खतोलोचनमार्गमाजा रजेान्धकारस्य विजृम्भितस्य । शस्त्रचताश्वद्विपवीरजन्मा बालारुणेोऽभूद्रुधिरप्रवाहः ॥

Turn the above into easy Sanskrit, using your own words, so far as you can.

8.

समदुःखसुखः सखीजनः प्रतिपञ्चन्द्रनिभेोऽयमात्मजः ।

यहमेकरसस्तथापि ते व्यवसायः प्रतिपत्तिनिष्ठुरः ॥

Translate the sloka into English.

9. Translate into Sanskrit :

We ought to be kind to all who are related to us, particularly to our father, mother, sisters, and brothers. Our father and mother fed, clothed, and took care of us when we were young and helpless; and without their kindness we might have died of want. It is therefore proper that we should feel grateful to them, and love them, and be ready to do them all the good in our power. We should, in particular, be glad to obey them in all their reasonable requests and commands.

SANSKRIT.

Examiner-REV. DR. K. M. BANERJEA.

बन्धूनशङ्किष्ट समाकुलत्वा

दासेदुषः स्नेहवशादपायं । गोमायुशारङ्गगणास्च सम्यड् नायासिषु र्भीममरामिषच ॥ स प्राषिवानेत्य पुरं प्रवेक्ष्यन् शुश्राव घोषं न जनैौघजन्यं । च्याकर्णयामास न वेदनादा

न चोपलेभे वणिजां पणायाः ॥ चक्रन्दुरुच्चै र्नृपतिं समेत्य

तं मातरेऽऽभ्यर्णमुपागताचाः । पुरोहितामात्यमुखाच येोषा विष्टद्धमन्युप्रतिपूर्णमन्याः ॥ दिदृक्षमाणः परितः ससीतं

रामं यदा नैचत लक्ष्मणञ्च । रोरुद्यमानः स तदाभ्यष्टब्बदु

यथावदाख्यन्नथ वृत्तमस्मै

चाबद्धभीमभ्रुकुटीविभङ्गः

शश्वीयमानारुणद्रिनेचः |

1. With what does यासेदुष: agree ? Parse it.

2. What special meanings have सम्यक् and भीमं in the above

lines ?

3. What part of the verb is प्रोषिवान्, and what is its root ? Is there any other word in the above extract which is grammatically a similar part of a verb ?

4. Give renderings in English of the following phrases in the fewest words you can:

बन्धून् अशङ्किष्ट ; पुरं प्रवेक्ष्यन्; जनैाघजन्यं; चक्रन्दुः नृपतिं

5. Analyse the following compounds and give the meaning of each word :

पुरोहितामात्यमुखाः
विथ्द्धमन्युप्रतिपूर्णमन्याः

6. With what verbs are स्नेहवसात् and अभ्यर्ण' to be taken ? 7. Translate the following passage into English as literally as you can.

तस्याः सासद्यमानाया लोलूयावान् रघूत्तमः ।

च्वमिं कौक्षेयमुद्यम्य चकारापनसं मुखं ॥
यहं सूर्पणखा नाम्ना नूनं नाज्ञायिषि त्वया ।
दण्डोऽयं क्षेत्रियो येन मय्यपातीति साब्रवीत् ॥
पर्यशासीद्दिविष्ठामा संदर्भ्य भयदं वपुः ।
अपिस्फवच्च बन्धूनां निनङ्क्षर्विक्रमं मुङः ॥
खरदूषणयेोर्भ्रात्रेाः पर्यदेविष्ट सा पुरः ।
विजिग्राहयिष रामं दण्डकारण्यवासिनाः ॥
कृते सोभागिनं यत्य भरतस्य विवासितो ।
पित्रा दोभागिनेयौ यौ पश्यतं चेष्टितं तयाः ॥

मम रावणनाथाया भगिन्या युवयोः पुनः ।

[ocr errors]

च्चयं तापसका दुध्वंसः क्षमध्वं यदि वः चमं ॥

8. Give the etymology of लोलूयावान् कौक्षेयं, सूर्पणखा, and दिविष्ठा.

9. Give the roots of निनंचुः and यपिस्फवत् . Give their third person singular present (लट्) also.

10. What part of the verb is चमध्वं ? Give its third singular present Aorist and second future, that is to say, लट्,

लुट्.

लुङ्, and

11. Translate the following passage into your own vernacular : व्यधिज्यचापः स्थिरवाइमुष्टि

रुदञ्चिताक्षोऽञ्चित दक्षिणेरुः । तान् लक्ष्मणः संनतवामजङ्गेो

जघान शुद्धेषुरमन्दकर्षो ॥ गाधेयदिष्टं विरसं रमन्त

रामोऽपि मायाचणमन्त्र चञ्चः ।

स्थास्तुं रणे स्मेरमुखा जगाद

« ПредыдущаяПродолжить »